Sanskrit Class 10 Chapter 9 सूक्तयः NCERT Solution

प्रश्न 1.

प्रश्नानाम् उत्तरम् एकपदेन दीयताम् (मौखिक अभ्यासार्थम्)

(क) पिता पुत्राय बाल्ये किं यच्छति?
उत्तर:

विधाधनम्

(ख) विमूढधीः कीदृशीं वाचं परित्यजति?
उत्तर:

धर्मप्रदा

(ग) अस्मिन् लोके के एव चक्षुष्मन्तः प्रकीर्तिताः?
उत्तर:

विद्धांसः

(घ) प्राणेभ्योऽपि कः रक्षणीयः?
उत्तर:

सदाचारः

(ङ) आत्मनः श्रेयः इच्छन् नरः कीदृशं कर्म न कुर्यात्
उत्तर:

अहितम्

(च) वाचि किं भवेत्?
उत्तर:

अवकृता

प्रश्न 2.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) संसारे विद्वांसः ज्ञानचक्षुभिः नेत्रवन्तः कथ्यन्ते।
उत्तर:

संसार का ज्ञानचक्षुभिः नेत्रवन्तः कध्यन्ते?

(ख) जनकेन सुताय शैशवे विद्याधनं दीयते।
उत्तर:

जनकेन कस्मै शैशवे विद्याधनं दीयते?

(ग) तत्त्वार्थस्य निर्णयः विवेकेन कर्तुं शक्यः।
उत्तर:

कस्य निर्णयः 14वेकेन कर्तुं शक्यः?

(घ) धैर्यवान् लोके परिभवं न प्राप्नोति।
उत्तर:

धैर्यवान् कत्र परिभवं न प्राप्नोति?

(ङ) आत्मकल्याणम् इच्छन् नरः परेषाम् अनिष्टं न कुर्यात्।
उत्तर:

आत्मकल्याणम् इच्छन् नरः केषाम् अनिष्टं न कुर्यात्?

प्रश्न 3.
पाठात् चित्वा अधोलिखितानां श्लोकानाम् अन्वयम् उचितपदक्रमेण पूरयत-

(क) पिता ____________ बाल्ये महत् विद्याधनं यच्छति, अस्य पिता किं तपः तेपे इत्युक्तिः __________।
उत्तर:

पुत्राय, तत्कृतज्ञता।

(ख) येन ____________ यत् प्रोक्तं तस्य तत्त्वार्थनिर्णयः येन कर्तु __________ भवेत्, सः __________ इति __________।
उत्तर:

केनापि, शक्यः, विवेक ईरितः।

(ग) य आत्मनः श्रेयः ____________ सुखानि च इच्छति, परेभ्यः अहितं ___________ कदापि च न __________।
उत्तर:

प्रभूतानि, कर्म, कुर्यात्।

प्रश्न 4.
अधोलिखितम् उदाहरणद्वयं पठित्वा अन्येषां प्रश्नानाम् उत्तराणि लिखत-

(क) धर्मप्रदां वाचं कः त्यजति?
उत्तर:
विमूदधी:

(ख) मूढः पुरुषः कां वाणीं वदति?
उत्तर:

परुषाम्

(ग) मन्दमतिः कीदृशं फलं खादति?
उत्तर:

अपक्वम्

ख. श्लोक संख्या – 7
यथा- बुद्धिमान् नरः किम् इच्छति? आत्मनः श्रेयः

(क) कियन्ति सुखानि इच्छति? _________
उत्तर:

प्रभूतानि

(ख) सः कदापि किं न कुर्यात्? __________
उत्तर:

अहितम् कर्म

(ग) सः केभ्यः अहितं न कुर्यात्? __________
उत्तर:

परेभ्यः

प्रश्न 5.
मञ्जूषायाः तद् भावात्मकसूक्ती: विचित्य अधोलिखितकथनानां समक्षं लिखत-

(क) विद्याधनं महत्
उत्तर:

विद्याधनं सर्वधन प्रधानम्
विद्याधनं श्रेष्ठ तन्मूलमितद्धनम्

(ख) आचारः प्रथमो धर्मः
उत्तर:

आचारेण तु संयुक्तः सम्पूर्ण फल भाग्भवेत्
आचार प्रमवो धर्मः सत्त चाचार लक्षणाः

(ग) चित्ते वाचि च अवक्रता एव समत्वम्
उत्तर:

सं वो मनांसि जानताम्। मनसि एक वचसि एक
कर्मणि एक महात्मनाम्।

आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत्।
मनसि एकं वचसि एकं कर्मणि एकं महात्मनाम्।
विद्याधनं सर्वधनप्रधानम्।
सं वो मनांसि जानताम्।
विद्याधनं श्रेष्ठं तन्मूलपितरद्धनम्।
आचारप्रभवो धर्मः सन्तश्चाचारलक्षणाः।

प्रश्न 6.
(अ) अधोलिखितानां शब्दाना पुरतः उचित विलोमशब्द कोष्ठकात् चित्वा लिखतशब्दाः विलोमशब्द:

(क) पक्वः __________ (परिपक्वः, अपक्वः, क्वथितः)
उत्तर:

अपक्वः

(ख) विमूढधीः ___________ (सुधीः, निधिः, मन्दधी:)
उत्तर:

सुधीः

(ग) कातरः ____________ (अकरुणः, अधीरः, अकातरः)
उत्तर:

अकातरः

(घ) कृतज्ञता ___________ (कृपणता, कृतघ्नता, कातरता)
उत्तर:

कृतघ्न्ता

(ङ) आलस्यम् _________ (उद्विग्नता, विलासिता, उद्योगः)
उत्तर:

उद्योगः

(च) परुषा _____________ (पौरुषी, कोमला, कठोरा)
उत्तर:

कोमला।

(आ) अधोलिखितानां शब्दानां त्रयः समानार्थकाः शब्दाः मञ्जूषायाः चित्वा लिख्यन्ताम्-

(क) प्रभूतम् _______ _______ _______
उत्तर:

प्रभूतम् भूरि बहु विपुलम्

(ख) श्रेयः _______ _______ _______
उत्तर:

श्रेयः शुभम् शिव कल्याणम्

(ग) चित्तम् _______ _______ _______
उत्तर:

चित्तम् मनः चेतः मानसम्

(घ) सभा _______ _______ _______
उत्तर:

सभा संसद परिषद सभा

(ङ) चक्षुष् _______ _______ _______
उत्तर:

चक्षुष् लोचनम् नयनम् नैत्रम्

(च) मुखम् _______ _______ _______
उत्तर:

मुखम् आननम् वक्त्रम् वदनम्

शब्द-मञ्जूषा

लोचनम् नेत्रम् भूरि
शुभम् परिषद् मानसम्
मनः सभा नयनम्
आननम् चेतः विपुलम्
संसद् बहु वक्त्रम्
वदनम् शिवम् कल्याणम्

प्रश्न 7.
अधस्ताद् समासविग्रहा: दीयन्ते तेषां समस्तपदानि पाठाधारेण दीयन्ताम्-
विग्रहः समस्तपदम् समासनाम

(क) तत्त्वार्थस्य निर्णयः __________ षष्ठी तत्पुरुषः
उत्तर:

तत्वार्थनिर्णय

(ख) वाचि पटुः __________ सप्तमी तत्पुरुषः
उत्तर:

वाक्पटुः

(ग) धर्म प्रददाति इति (ताम्) ___________ उपपदतत्पुरुषः
उत्तर:

धर्मप्रदा

(घ) न कातरः ___________ नञ् तत्पुरुषः
उत्तर:

अकातरः

(ङ) न हितम् ___________ नञ् तत्पुरुषः
उत्तर:

अहितम्

(च) महान् आत्मा येषाम् ____________ बहुब्रीहिः
उत्तर:

महात्मा

(छ) विमूढा धीः यस्य सः _____________ बहुब्रीहिः
उत्तर:

विमूढधीः

Previous Post Next Post