Sanskrit Class 10 Chapter 8 विचित्रः साक्षी NCERT Solutions

Here you will get NCERT Solutions For Sanskrit Class 10 Chapter 8 विचित्रः साक्षी. I hope this will be useful for you.


 प्रश्न 1.

एकपदेन उत्तरं लिखत
(क) कीदृशे प्रदेशे पदयात्रा न सुखावहा?
(ख) अतिथिः केन प्रबुद्धः?
(ग) कृशकायः कः आसीत्?
(घ) न्यायाधीशः कस्मै कारागारदण्डम् आदिष्टवान्?
(ङ) कं निकषा मृतशरीरम् आसीत्?
उत्तर:
(क) विजने प्रदेशे
(ख) चौरस्य पादध्वनिना
(ग) अभियुक्तः
(घ) आरक्षिणे
(ङ) राजमार्गम्

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क)
निर्धनः जनः कथं वित्तम् उपार्जितवान्?
(ख) जनः किमर्थं पदातिः गच्छति?
(ग) प्रसृते निशान्धकारे स: किम् अचिन्तयत्?
(घ) वस्तुतः चौरः कः आसीत्?
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी किमुक्तवान्?
(च) मतिवैभवशालिनः दुष्कराणि कार्याणि कथं साधयन्ति?
उत्तर:
(क) निर्धनः जनः भूरि परिश्रम्य किञ्चिद् वित्तम् उपार्जितवान्।
(ख) जनः अर्थकार्येन पीडितः बसयानं विहाय पदातिः गच्छति।
(ग) ‘प्रसृते निशान्धकारे विजने प्रदेशे पदयात्रा न शुभावहा’ इति सः अचिन्तयत्।
(घ) वस्तुतः चौरः आरक्षी एव आसीत्।
(ङ) जनस्य क्रन्दनं निशम्य आरक्षी उक्तवान् “रे दुष्ट! त्वया अहं चोरितायाः मञ्जूषायाः ग्रहणाद् वारितः। इदानीं निजकृत्यस्य फलं भुस्व। त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे।” इति।
(च) मतिवैभवशालिनः दुष्टकराणि कार्याणि नीति युक्तिं च समालम्ब्य लीलया एव साधयन्ति।

प्रश्न 3.
रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) पुत्रं द्रष्टुं सः प्रस्थितः।
(ख) करुणापरो गृही तस्मै आश्रयं प्रायच्छत् ।
(ग) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः।
(घ) न्यायाधीशः बंकिमचन्द्रः आसीत्।
(ङ) स भारवेदनया क्रन्दति स्म।
(च) उभौ शवं चत्वरे स्थापितवन्तौ।
प्रश्नाः-
(क) कम् द्रष्टुं सः प्रस्थितः?
(ख) करुणापरो गृही कस्मै आश्रयं प्रायच्छत्?
(ग) कस्य पादध्वनिना अतिथिः प्रबुद्धः?
(घ) न्यायाधीशः कः आसीत्?
(ङ) सः कया क्रन्दति स्म?
(च) उभौ शवं कुत्र स्थापितवन्तौ?

प्रश्न 4.
यथानिर्देशमुत्तरत

(क) ‘आदेशं प्राप्य उभौ अचलताम्’ अत्र किं कर्तृपदम्?
(ख) ‘एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि’-अत्र ‘मार्गे’ इत्यर्थे किं पदं प्रयुक्तम्?
(ग) ‘करुणापरो गृही तस्मै आश्रयं प्रायच्छत्’-अत्र ‘तस्मै’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(घ) ‘ततोऽसौ तौ अग्रिमे दिने उपस्थातुम् आदिष्टवान्’ अस्मिन् वाक्ये किं क्रियापदम्?
(ङ) ‘दुष्कराण्यपि कर्माणि मतिवैभवशालिन:’-अत्र विशेष्यपदं किम्?
प्रश्नाः –
(क) उभौ
(ख) अध्वनि
(ग) निर्धनजनाय
(घ) आदिष्टवान्
(ङ) कर्माणि

प्रश्न 5.
सन्धिं/सन्धिविच्छेदं च कुरुत

(क) पदातिरेव — ………. + …………..
(ख) निशान्धकारे — ………. + …………..
(ग) अभि + आगतम् — ………. + …………..
(घ) भोजन + अन्ते — ………. + …………..
(ङ) चौरोऽयम् — ………. + …………..
(च) गृह + अभ्यन्तरे — ………. + …………..
(छ) लीलयैव — ………. + …………..
(ज) यदुक्तम् — ………. + …………..
(झ) प्रबुद्धः + अतिथि: — ………. + …………..
उत्तर:
(क) पदातिः + एव
(ख) निशा + अन्धकारे
(ग) अभ्यागतम्
(घ) भोजनान्ते
(ङ) चौर: + अयम्
(छ) लीलया + एव
(ज) यत् + उक्तम्
(झ) प्रबुद्धोऽतिथि:

प्रश्न 6.
अधोलिखितानि पदानि भिन्न-भिन्नप्रत्ययान्तानि सन्ति। तानि पृथक् कृत्वा निर्दिष्टानां प्रत्ययानामधः लिखत

परिश्रम्य, उपार्जितवान्, दापयितुम्, प्रस्थितः, द्रष्टुम्, विहाय, पृष्टवान्, प्रविष्टः, आदाय, क्रोशितुम्,
नियुक्तः, नीतवान्, निर्णेतुम्, आदिष्टवान्, समागत्य, मुदितः।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी 2
उत्तर:
NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 8 विचित्रः साक्षी 3

प्रश्न 7.
(अ) अधोलिखितानि वाक्यानि बहुवचने परिवर्तयत

(क) स बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवान् ।
(ख) चौरः ग्रामे नियुक्तः राजपुरुषः आसीत् ।
(ग) कश्चन चौरः गृहाभ्यन्तरं प्रविष्टः।
(घ) अन्येषुः तौ न्यायालये स्व-स्व-पक्षं स्थापितवन्तौ।

उत्तर:
(क) ते बसयानं विहाय पदातिरेव गन्तुं निश्चयं कृतवन्तः।
(ख) चौरा: ग्रामे नियुक्ताः राजपुरुषाः आसन्।
(ग) केचन चौराः गृहाभ्यन्तरं प्रविष्टाः।
(घ) अन्येधुः ते न्यायालये स्व-स्व-पक्षं स्थापितवन्तः।

(आ) कोष्ठकेषु दत्तेषु पदेषु यथानिर्दिष्टां विभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

(क)
सः ….. निष्क्रम्य बहिरगच्छत्। (गृहशब्दे पंचमी)
(ख) गृहस्थः ……………. आश्रयं प्रायच्छत्। (अतिथिशब्दे चतुर्थी)
(ग) तौ …… प्रति प्रस्थितौ। (न्यायाधिकारिन् शब्दे द्वितीया)
(घ) ……….. चौर्याभियोगे त्वं वर्षत्रयस्य कारादण्डं लप्स्यसे। (इदम् शब्दे सप्तमी)
(ङ) चौरस्य ……….. प्रबुद्धः अतिथिः। (पादध्वनिशब्दे तृतीया)

उत्तर:
(क) सः गृहात् निष्क्रम्य बहिरगच्छत् ।
(ख) गृहस्थः अतिथये आश्रयं प्रायच्छत् ।
(ग) तौ न्यायाधीशं प्रति प्रस्थितौ।
(घ) अस्मिन् चौर्याभियोगे त्वं वर्षत्रयसय कारादण्डं लप्स्यसे।
(ङ) चौरस्य पादध्वनिना प्रबुद्धः अतिथिः।


Previous Post Next Post