Sanskrit Class 10 Chapter 12 अन्योक्तय: NCERT Solutions

Here you will get NCERT Solutions for Class 10 Sanskrit Chapter 12 अन्योक्तय: . I hope this will help you in your studies!

NCERT Solutions for Class 10 Sanskrit Chapter 12 अन्योक्तय:

प्रश्न 1.
एकापलेन उपर लिखत-

(क) कस्य शोभा एकेन राजहंसेन भवति?
उत्तराणि:

सरसः

(ख) सरसः तीरे के वसन्ति?
उत्तराणि:

बकसहस्रम्

(ग) कः पिपासितः म्रियते?
उत्तराणि:

चातकः

(घ) के रसालमुकुलानि समाश्रयन्ते?
उत्तराणि:

भृङ्गा

(ङ) अम्भोदाः कुत्र सन्ति?
उत्तराणि:

गगने

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) सरसः शोभा केन भवति?
उत्तराणि:

सरसः शोभा एकेन राजहंसेन भवति।

(ख) चातकः किमर्थं मानी कथ्यते?
उत्तराणि:

चातकः धरायाः जल न पीत्वा पुरन्दरं वर्षाजलं माचते अन्यथा पिपासितः एव म्रियते अत: मानी कथ्यते।

(ग) मीनः कदा दीनां गतिं प्राप्नोति?
उत्तराणि
:
सरः त्वयि सङ्कोचं अञ्चतिसति मीनः दीनां गतिं प्राप्नोति।

(घ) कानि पूरयित्वा जलद: रिक्तः भवति?
उत्तराणि
:
नानानदीनदशतानि च पूरयित्वा जलद: रिक्तः भवति।

(ङ) वृष्टिभिः वसुधां के आर्द्रयन्ति?
उत्तराणि
:
वृष्टिभिः वसुधां अम्भोदाः आर्द्रयन्ति।

प्रश्न 3.
अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) मालाकारः तोयैः तरोः पुष्टि करोति।
उत्तराणि
:
मालाकार: कैः तरोः पुष्टिं करोति?

(ख) भृङ्गाः रसालमुकुलानि समाश्रयन्ते।
उत्तराणि
:
भृङ्गाः कानि समाश्रयन्ते?

(ग) पतङ्गाः अम्बरपथम् आपेदिरे।
उत्तराणि:
के अम्बरपथम् आपेदिरे?

(घ) जलद: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति।
उत्तराणि:

क: नानानदीनदशतानि पूरयित्वा रिक्तोऽस्ति?

(ङ) चातकः वने वसति।
उत्तराणि:

चातकः कुत्र/कस्मिन् वसति?

प्रश्न 4.
अधोलिखितयोः श्लोकयोः भावार्थं स्वीकृतभाषया लिखत-

(क) तोयैरल्पैरपि __________ वारिदेन।

उत्तराणि:
अर्थात् हे मालाकार। त्वम् भीषणतया ग्रीष्ममतौं भानौ तपति सति अल्पेन जलेन या सेवा भवता अस्य वृक्षस्य पोषणार्थं कृता किं सा एव सेवा वर्षाकाले परितः धारासु प्रवाहतैः जलैः वारिदेन अपि कर्तुं सक्षमेन भूमते? अर्थात् मानवजीवन केवल सुखैरेव प्रवर्धते तदर्थं तु दुःखमपि तथैव अनिवार्य वर्तते यथा सुखम् अस्ति। सुख दु:खम् तु मानवजीवनस्य द्वौ स्कन्धौ इव वर्तते।

(ख) रे रे चातक __________ दीनं वचः।

उत्तराणि:

अस्य भावोऽस्ति यत् हे मित्र चातक! सावधानं भूत्वा मम वासि श्रुत्वा अवधीयताम् पतः गगने अनेके अनेके बदलाः सन्ति परन्तु तेषु सर्वे स्व वर्षाभिः धरां न तर्पयन्ति अपितु केचिदेव वर्षस्ति केचितु वृथा एव गर्जन्ति। अत: यं यं बद्दलं त्वं पश्यसि तस्य-तस्य (सर्वस्य) अग्रे स्वदीनं वचः मा ब्रूहि। एवमेव संसारेऽपि अनेक जनाः सन्ति तो सर्वे स्वमित्राणां साहाय्यं न कुर्वन्ति अतः सर्वेषाम् अग्रे स्वदुःखानि प्रकटानि न कुर्युः अनेन आत्मसम्माने समाप्यते जगति हास्यं च भवति।

प्रश्न 5.
अधोलिखितयोः श्लोकयोः अन्वयं लिखत-
(क) आपेदिरे ___________ कतमां गतिमभ्युपैति।

उत्तराणि:
पतङ्गाः परितः अम्बरपथम् अपोदिरे भृङ्गाः रसालमुकुलानि समात्रयन्ते। सर: त्वमि सङ्कोचम् अञ्चति हन्त दीनदीनः मीनः नु कतमा गतिम् अभ्युपैतु।।

(ख) आश्वास्य ___________ सैव तवोत्तमा श्रीः।।

उत्तराणि:

तपनोष्णतप्तम् पर्वतकुलम् आश्वास्य उद्दामदावविधुराणि काननानि च (आश्वास्य) नानानदीनदर्शतानि पूरयित्वा च हे जलद! यत् रिक्तः असि तव सा एव उत्तमा श्रीः।।

प्रश्न 6.
उदाहरणमनुसृत्य सन्धि / सन्धिविच्छेद वा कुरुत-

(i) यथा- अन्यः + उक्तयः = अन्योक्तयः
(क) _______ + _______ = निपीतान्यम्बूनि
(ख) _______ + उपकार: = कृतोपकार:
(ग) तपन + _______ = तपनोष्णतप्तम्
(घ) तव + उत्तमा = _______
(ङ) न + एतादृशाः = _______

उत्तराणि:

(क) निपीतानि + अम्बूनि = निपीतान्यम्बूनि
(ख) कृत + उपकारः = कृतोपकारः
(ग) तपन + उष्णतप्तम् = तपनोष्णतप्तम्
(घ) तव + उत्तमा = तवोत्तमा
(ङ) न + एतादृशाः = नैतादृशाः

(ii) यथा- पिपासितः + अपि = पिपासितोऽपि
(क) _______ + _______ = कोऽपि
(ख) _______ + _______ = रिक्तोऽसि
(ग) मीनः + अयम् = _______
(घ) सर्वे + अपि = _______

उत्तराणि:

(क) को + अपि = कोऽपि
(ख) रिक्तो + असि = रिक्तोऽसि
(ग) मीनः + अयम् = मीनोऽयम्
(घ) सर्वे + अपि = सर्वेऽपि

(iii) यथा- सरसः + भवेत् = सरसो भवेत्
(क) खगः + मानी = _______
(ख) _______ + नु = मीनो नु
(ग) पिपासितः + वा = _______
(घ) _______ + _______ = पुरतो मा

उत्तराणि:

(क) खगः + मानी = खगोमानी
(ख) मीनः + नु = मीनो नु
(ग) पिपासितः + वा = पियासितो वा
(घ) पुरतः + मा = पुरतो मा

(iv) यथा- मुनिः + अपि = मुनिरपि
(क) तोयैः + अल्पैः = _______
(ख) _______ + अपि = अल्पैरपि
(ग) तरोः + अपि = _______
(घ) _______ + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति

उत्तराणि:

(क) तोयैः + अल्पैः = तोयैरल्पैः
(ख) अल्पैः + अपि = अल्पैरपि
(ग) तरोः + अपि = तरोरपि
(घ) वृष्टिभिः + आर्द्रयन्ति = वृष्टिभिराद्रियन्ति

प्रश्न 7.
उदाहरणमनुसृत्य अधोलिखितैः विग्रहपदैः समस्तपदानि रचयत-

उत्तराणि:





(क) राजहंसः
(ख) भीमभानुः
(ग) अम्बरपन्थाः
(ङ) सावधानमनसा
(घ) उत्तमश्री


Previous Post Next Post