Sanskrit Class 10 Chapter 10 भूकम्प विभीषिका NCERT Solutions



प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) कस्य दारुण-विभीषिका गुर्जरक्षेत्र ध्वंसावशेषेषु परिवर्तितवती?

उत्तर:

भूकम्पस्य

(ख) कीदृशानि भवनानि धाराशायीनि जातानि?

उत्तर:
बहुभूमिकानि

(ग) दुर्वार-जलधाराभिः किम् उपस्थितम्?

उत्तर:

महाप्लावनदृश्यम्

(घ) कस्य उपशमनस्य स्थिरोपायः नास्ति?

उत्तर:
दैवीप्रकोपो/भूकम्पो

(ङ) कीदृशाः प्राणिनः भूकम्पेन निहन्यन्ते?

उत्तर:
विविशाः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) समस्तराष्ट्र कीदृशे उल्लासे मग्नम् आसीत्?

उत्तर:

समस्त राष्ट्र नृत्य-गीतवादित्राणाम् उल्लासे मग्नम् आसीत्।

(ख) भूकम्पस्य केन्द्रबिन्दुः क: जनपद: आसीत्?

उत्तर:

भूकम्पस्य केन्द्रबिन्दुः कच्छजनपदः आसीत्।

(ग) पृथिव्याः स्खलनात् कि जायते?

उत्तर:
पृथिव्याः स्खलतात् महाविनाशदृश्य जायते।

(घ) समग्रं विश्वं कै: आतंकित: दृश्यते?

उत्तर:

समग्र विश्वः प्राकृतिक (दैवीय) आपदाभिः आतंकित: दृश्यते।

(ङ) केषां विस्फोटैरपि भूकम्पो जायते?

उत्तर:

ज्वालामुखपर्वतानां विस्फोटैरपि भूकम्पो जायते।

प्रश्न 3.
स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) भूकम्पविभीषिका विशेषेण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती।

उत्तर:
केषु

(ख) वैज्ञानिकाः कथयन्ति यत् पृथिव्याः अन्तर्गर्भ, पाषाणशिलानां संघर्षणेन कम्पनं जायते।

उत्तर:

के

(ग) विवशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते।

उत्तर:

कुत्र/कस्मिन्

(घ) एतादृशी भयावहघटना गढ़वालक्षेत्रे घटिता।

उत्तर:

कीदृशी

(ङ) तदिदानीम् भूकम्पकारणं विचारणीय तिष्ठति।

उत्तर:

किम्

प्रश्न 4.
‘भूकम्पविषये’ पञ्चवाक्यमितम् अनुच्छेद लिखत।


उत्तर:

  1. भूकम्पधरायाः विनाशलौली भवति।
  2. यदा धरायाः अन्तः स्थितासु शिलासु संघर्षणं भवति तदा भूकम्प: जायते।
  3. भूकस्पेन अपरिमित लावाराः धरातलात् निर्गत्य नदीवेगेन प्रवहन्तः ग्रामेषु नगरेषु वा महाविनाशं कुर्वन्ति।
  4. अतः अस्माभिः प्रकृतेः विरुद्धानि कार्याणि न करणीयानि।
  5. बहुभूमिक भवननिर्माणं नदीतटं बन्धान्, वृक्षाणां कर्तनम् का न करणीयम्।

प्रश्न 5.
कोष्ठकेषु दत्तेषु धातुषु निर्देशानुसारं परिवर्तनं विधाय रिक्तस्थानानि पूरयत

(क) समग्रं भारतं उल्लासे मग्नः ___________ (अस् + लट् लकारे)
(ख) भूकम्पविभीषिका कच्छनपदं विनष्टं ___________ (कृ + क्तवतु + ङीप)
(ग) क्षणेनैव प्राणिनः गृहविहीनाः ___________ (भू + लङ, प्रथमः पुरुषः बहुवचनम्)
(घ) शान्तानि पञ्चतत्त्वानि भूतलस्य योगक्षेमाभ्यां ___________ (भू + लट्, प्रथम प्रथम-पुरुषः बहुवचनम्)
(ङ) मानवाः ___________ यत् बहुभूमिकभवननिर्माणं करणीयम् न वा? (पृच्छ् + लट्, प्रथम-पुरुषः बहुवचनम्)
(च) नदीवेगेन ग्रामाः तदुदरे ___________ (सम् + आ + विश् + विधिलिङ, प्रथम पुरुषः एकवचनम्)


उत्तर:

(क) अस्ति
(ख) कृतवती
(ग) अभवन्
(घ) भवन्ति
(ङ) पृच्छन्ति
(च) समाविशेयुः

प्रश्न 6.
सन्धि / सन्धिविच्छेदं च कुरुत-

(अ) परसवर्णसन्धिनियमानुसारम्
(क) किञ्च = ___________ + च
(ख) ___________ = नगरम् + तु
(ग) विपन्नञ्च = ___________ + ___________
(घ) ___________ = किम + नु
(ङ) भुजनगरन्तु = ___________ + ___________
(च) ___________ = सम् + चयः

उत्तर:

(क) किम्
(ख) नगरन्तु
(ग) विपन्नम् + च
(घ) किन्नु
(ङ) भुजनगरम् + तु
(च) सञ्चयः

(आ) विसर्गसन्धिनियमानुसारम्

(क) शिशवस्तु = ___________ + ___________
(ख) ___________ = विस्फोटैः + अपि
(ग) सहस्रशोऽन्ये = _________ + अन्ये
(घ) विचित्रोऽयम् = विचित्र: + _________
(ड) _________ = भूकम्पः + जायत
(च) वामनकल्प एव = ___________ + ___________

उत्तर:

(क) शिशवः + तु
(ख) विस्फोटैरपि
(ग) सहस्रशः
(घ) अयम्
(ङ) भूकम्पो जायते
(च) वामनकल्पः + एव

प्रश्न 7(अ).
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे विलोमपदानि, तयोः संयोगं कुरुत-




उत्तर:



प्रश्न 7(आ).
‘क’ स्तम्भे पदानि दत्तानि ‘ख’ स्तम्भे समानार्थकपदानि, तयोः संयोगं कुरुत-




उत्तर:



प्रश्न 8(अ).
उदाहरणमनुसृत्य प्रकृति-प्रत्यययोः विभागं कुरुत-
यथा- परिवर्तितवती – परि + वृत् + क्तवतु + डीप् (स्त्री)
धृतवान् – _________ + _________
हसन् – _________ + _________
विशीर्णा – वि + शृ + क्त + _________
प्रचलन्ती – _________ + _________ + शतृ + डीप् (स्त्री)
हतः – _________ + _________

उत्तर:

धृतवान् – धृ + क्तवतु
हसन् – हस् + शतृ
विशीर्णा – वि + शृ + क्त + टाप् (स्त्री)
प्रचलन्ती – प्र + चल् + शतृ + डीप् (स्त्री)
हतः – हन् + क्त

प्रश्न 8(आ).
पाठात् विचित्य समस्तपदानि लिखत-
महत् च तत् कम्पन – _________
दारुणा च सा विभीषिका – _________
ध्वस्तेषु च तेषु भवनेषु – _________
प्राक्तने च तस्मिन् युगे – _________
महत् च तत् राष्ट्र तस्मिन् – _________

उत्तर:

महत् च तत् कम्पन – महत्कम्पनम्
दारुणा च सा विभीषिका – दारुणविभीषिका
ध्वस्तेषु च तेषु भवनेषु – ध्वस्तभवनेषु
प्राक्तने च तस्मिन् युगे – प्राग्युगे
महत् च तत् राष्ट्र तस्मिन् – महद्राष्ट्र


Previous Post Next Post