Sanskrit Class 10 Chapter 3 व्यायामः सर्वदा पथ्यः NCERT Solutions



प्रश्न 1.
एकपदेन उतरं लिखत
(क) परमम् आरोग्यं कस्मात् उपजायते?
(ख) कस्य मांसं स्थिरीभवति?
(ग) सदा कः पथ्यः?
(घ) कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?
(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?

उत्तर:

(क) व्यायामात्
(ग) व्यायामः
(ङ) व्याधयः
(ख) व्यायामाभिरतस्य
(घ) आत्महितैषिभिः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?
(ख) व्यायामात् किं किमुपजायते?
(ग) जरा कस्य सकाशं सहसा न समधिरोहति?
(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?
(ङ) कियता बलेन व्यायामः कर्तव्यः?
(च) अर्धबलस्य लक्षणम् किम्?

उत्तर:

(क) शरीरायासजननं कर्म व्यायामसंज्ञितम् कथ्यते।
(ख) श्रमक्लमपिपासोष्ण-शीतादीनां सहिष्णुता आरोग्यम् च व्यायामात् उपजायते।
(ग) व्यायामिनः जनस्य सकाशं जरा सहसा न समधिरोहति।
(घ) व्यायाम कुर्वतो नित्यं विरुद्धम् अपि भोजनं परिपच्यते।
(ङ) बलस्य अर्धेन व्यायामः कर्त्तव्यः।
(च) व्यायाम कुर्वत; जन्तोः हृदिस्थानास्थितो वायुः यदा वक्त्रं प्रपद्यते तत् एव अर्धबलस्य लक्षणम्।

प्रश्न 3.
उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत
यथा-व्यायामः . …. हीनमपि सुदर्शनं करोति (गुण)
व्यायामः गुणैः हीनमपि सुदर्शनं करोति।
(क) …………… व्यायामः कर्त्तव्यः। (बलस्यार्ध)
(ख) …………… सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति। (व्यायाम)
(ग) ………. विना जीवनं नास्ति। (विद्या)
(घ) सः ………….. खञ्जः अस्ति । (चरण)
(ङ) सूपकारः ………… भोजनं जिघ्रति। (नासिका)

उत्तर:

(क) बलस्यार्धेन व्यायामः कर्त्तव्यः।
(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।
(ग) विद्यां/विद्यया विना जीवनं नास्ति।
(घ) सः चरणेन खञ्जः अस्ति।
(ङ) सूपकारः नासिकया भोजनं जिघ्रति।

प्रश्न 4.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
प्रश्न:
(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।
(ख) अरयः व्यायामिनं न अर्दयन्ति।
(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।
(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।
(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।

उत्तर:
(क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते?
(ख) के व्यायामिनं न अर्दयन्ति?
(ग) काभिः सर्वदा व्यायामः कर्त्तव्यः?
(घ) व्यायाम कुर्वतः कीदृशं भोजनम् अपि परिपच्यते?
(ङ) केषाम् सुविभक्तता व्यायामेन संभवति?

(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत
यथा- ……………. समीपे उरगाः न ……………. एवमेव व्यायामिनः जनस्य समीपं ……………. न गच्छन्ति । व्यायामः वयोरूपगुणहीनम् अपि जनम् … करोति।

उत्तर:

गरुडस्य
गच्छन्ति
रोगाः
सुदर्शनम्

प्रश्न 5.
‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु ‘संस्कृतभाषया’ एकम् अनुच्छेदं लिखत।

उत्तर:

1. शारीरिकबलप्राप्तेः प्रधानं साधनम् व्यायामम् एव वर्तते।
2. स्वस्थ शरीरे एव स्वस्थं मस्तिष्कं भवति।
3. व्यायामात् एव जनः स्वास्थ्यं, बलं सुखं च लभते।
4. यतः आरोग्यं परमं भाग्यं एवं स्वास्थ्यं सर्वार्थसाधनम् कथ्यते।
5. शरीरस्य आरोग्यार्थम् प्रतिदिनम् व्यायामम् अवश्यमेव करणीयम्।

(अ) यथानिर्देशमुत्तरत

(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?
(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?
(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम्?
(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा लिखत।
(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

उत्तर:

(क) सुखं
(ख) उपसर्पन्ति
(ग) पुम्भिः
(घ) लाघवं
(ङ) व्यायामाय

प्रश्न 6.
(अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत
सहसा, अपि, सदृशं, सर्वदा, यदा, सदा, अन्यथा |
(क) ……………. व्यायामः कर्त्तव्यः।
(ख) ………… मनुष्यः सम्यक्रूपेण व्यायामं करोति तदा सः ………….. स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः ………….. सुन्दराः भवन्ति ।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ……नायाति ।
(ङ) व्यायामेन ……… किञ्चित् स्थौल्यापकर्षणं नास्ति।
(च) व्यायामं समीक्ष्य एव कर्तव्यम् ……. व्याधयः आयान्ति ।

उत्तर:

(क) सर्वदा व्यायामः कर्त्तव्यः।
(ख) यदा मनुष्यः सम्यक्पेण व्यायाम करोति तदा सः सर्वदा स्वस्थः तिष्ठति।
(ग) व्यायामेन असुन्दराः अपि सुन्दराः भवन्ति।
(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं सहसा नायाति।
(ङ) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणम् नास्ति।
(च) व्यायाम समीक्ष्य एव कर्त्तव्यम् अन्यथा व्याधयः भवन्ति।

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत
कर्मवाच्यम् — कर्तृवाच्यम्
यथा-आत्महितैषिभिः व्यायामः क्रियते — आत्महितैषिणः व्यायाम कुर्वन्ति।
1. बलवता विरुद्धमपि भोजनं पच्यते। – __________________
2. जनैः व्यायामेन कान्तिः लभ्यते। – 
__________________
3. मोहनेन पाठः पठ्यते। – 
__________________
4. लतया गीतं गीयते। – 
__________________

उत्तर:

1. बलवान् विरुद्धमपि भोजनं पच्यते।
2. जनाः व्यायामेन कान्तिम् लभन्ते।
3. मोहनः पाठं पठति।
4. लता गीतं गायति।

प्रश्न 7.
(अ) अधोलिखितेषु तद्धितपदेषु प्रकृतिं/प्रत्ययं च पृथक् कृत्वा लिखत



Previous Post Next Post