Sanskrit Class 10 Chapter 11 प्राणेभ्योऽपि प्रिय: सुहृद् NCERT Solutions

Here you will NCERT Solutions for Class 10 Chapter 11 प्राणेभ्योऽपि प्रिय: सुहृद् . I hope that this will help you in your studies!
NCERT Solutions for Class 10 Chapter 11 प्राणेभ्योऽपि प्रिय: सुहृद्

प्रश्न 1.
एकपदेन उत्तरं लिखत
(क) कः चन्दनदासं द्रष्टुम् इच्छति?
(ख) चन्दनदासस्य वणिज्या कीदृशी आसीत्?
(ग) किंम् दोषम् उत्पादयति?
(घ) चाणक्यः कं द्रष्टुम् इच्छति?
(ङ) कः शङ्कनीयः भवति?

उत्तर:
(क) चाणक्यः
(ख) अखण्डिता
(ग) रात्रोः प्रच्छादनम्
(घ) चन्दनदासम्
(ङ) अत्यादरः

प्रश्न 2.
अधोलिखितप्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) चन्दनदासः कस्य गृहजनं स्वगृहे रक्षति स्म?
(ख) तृणानां केन सह विरोधः अस्ति?
(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना केन सह कृता?
(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं के इच्छन्ति?
(ङ) कस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता?

उत्तर:
(क) चन्दनदासः अमात्यराक्षसस्य गृहजनं स्वगृहे रक्षति स्म।
(ख) तृणानां अग्निना सह विरोधः अस्ति।
(ग) पाठेऽस्मिन् चन्दनदासस्य तुलना शिविना सह कृता।
(घ) प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियं राजानः इच्छन्ति।
(ङ) आर्यस्य प्रसादेन चन्दनदासस्य वणिज्या अखण्डिता।

प्रश्न 3.
स्थूलाक्षरपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) शिविना विना इदं दुष्करं कार्य कः कुर्यात्।
(ख) प्राणेभ्योऽपि प्रियः सुहृत्।
(ग) आर्यस्य प्रसादेन मे वणिज्या अखण्डिता।
(घ) प्रीताभ्यः प्रकृतिभ्यः राजानः प्रतिप्रियमिच्छन्ति ।
(ङ) तृणानाम् अग्निना सह विरोधो भवति ।

उत्तर:
(क) केन विना इदं दुष्करं कार्य कः कुर्यात्?
(ख) प्राणेभ्योऽपि प्रियः कः?
(ग) कस्य प्रसादेन में वणिज्या अखण्डिता?
(घ) प्रीताभ्यः प्रकृतिभ्यः के प्रतिप्रियमिच्छन्ति?
(ङ) केषाम् अग्निना सह विरोधो भवति?

प्रश्न 4.
यथानिर्देशमुत्तरत
(क) ‘अखण्डिता में वणिज्या’-अस्मिन् वाक्ये क्रियापदं किम्?
(ख) पूर्वम् ‘अनृतम्’ इदानीम् आसीत् इति परस्परविरुद्ध वचने-अस्मात् वाक्यात् ‘अधुना’ इति पदस्य समानार्थकपदं चित्वा लिखत।
(ग) ‘आर्य! किं मे भयं दर्शयसि’ अत्र ‘आर्य’ इति सम्बोधनपदं कस्मै प्रयुक्तम्?
(घ) ‘प्रीताभ्यः प्रकृतिभ्यः प्रतिप्रियमिच्छन्ति राजानः’ अस्मिन् वाक्ये कर्तृपदं किम्?
(ङ) तस्मिन् समये आसीदस्मद्गृहे’ अस्मिन् वाक्ये विशेष्यपदं किम्?

उत्तर:
(क) अखण्डिता
(ग) चाणक्याय
(ङ) समये
(ख) इदानीम्
(घ) राजानः

प्रश्न 5.
निर्देशानुसारं सन्धिं/सन्धिविच्छेदं कुरुत।
उत्तर:




प्रश्न 6.
कोष्ठकेषु दत्तयोः पदयोः शुद्धं विकल्पं विचित्य रिक्तस्थानानि पूरयत
(क) ……………… विना इदं दुष्करं कः कुर्यात् । (चन्दनदासस्य/चन्दनदासेन)
(ख) ……………… इदं वृत्तान्तं निवेदयामि। (गुरवे/गुरोः)
(ग) आर्यस्य ……………… अखण्डिता मे वणिज्या। (प्रसादात्/प्रसादेन)
(घ) अलम् ………………। (कलहेन/कलहात्)
(ङ) वीरः …………. बालं रक्षति। (सिंहेन/सिंहात्)
(च) ………… भीतः मम भ्राता सोपानात् अपतत्। (कुक्कुरेण/कुक्कुरात्)
(छ) छात्रः …………….. प्रश्नं पृच्छति। (आचार्यम्/आचार्येण)

उत्तर:

(क) चन्दनदासेन विना इदं दुष्कार कः कुर्यात्?
(ख) गुरवे इदं वृत्तान्तं निवेदयामि।
(ग) आर्यस्य प्रसादेन अखण्डिता मे वणिज्या।
(घ) अलम् कलहेन।
(ङ) वीरः सिंहात् बालं रक्षति।
(च) कुक्कुरात् भीतः मम भ्राता सोपानात् अपतत्।
(छ) छात्रः आचार्यम् प्रश्नं पृच्छति।

प्रश्न 7.
अधोदत्तमञ्जूषातः समुचितपदानि गृहीत्वा विलोमपदानि लिखत
असत्यम् , पश्चात् , गुणः ,आदरः ,तदानीम् ,तत्र
(क) अनादरः — …………………..
(ख) दोषः — …………………..
(ग) पूर्वम् — …………………..
(घ) सत्यम् — …………………..
(ङ) इदानीम् — …………………..
(च) अत्र — …………………..

उत्तर:

(क) अनादरः — आदरः
(ख) दोषः — गुणः
(ग) पूर्वम् — पश्चात्
(घ) सत्यम् — असत्यम्
(ङ) इदानीम् — तदानीम्
(च) अत्र — तत्र

प्रश्न 8.
उदाहरणमनुसृत्य अधोलिखितानि पदानि प्रयुज्य पञ्चवाक्यानि रचयत
यथा-निष्क्रम्य-शिक्षिका पुस्तकालयात् निष्क्रम्य कक्षा प्रविशति।
(क) उपसृत्य — …………………..
(ख) प्रविश्य — …………………..
(ग) द्रष्टुम् — …………………..
(घ) इदानीम् — …………………..
(ङ) अत्र — …………………..

उत्तर:

(क) उपसृत्य – शिष्याः गुरुकुलं उपसृत्य वेदान् अपठन्।
(ख) प्रविश्य – सभागारं प्रविश्य छात्राः तूष्णीं तिष्ठन्ति।
(ग) द्रष्टुम् – वयम् हृयः चलचित्रम् द्रष्टुम् अगच्छाम।
(घ) इदानीम् – इदानीम् भक्ताः ईश्वरं पूजयन्ति।
(ङ) अत्र – अत्र आगत्य कोलाहलः न करणीयः।

Previous Post Next Post