Sanskrit Class 10 Patra Lekhan (पत्र लेखनं) - विधी एवं उदाहरण

     पत्र लेखनं की विधि

    Sanskrit Class 10 पत्र लेखनं - विधी एवं उदाहरण

    1. अनौपचारिक पत्र सदैव परिचित जनों को ही लिखे जाते हैं। अतः ये अपेक्षाकृत सरल होते हैं। औपचारिक पत्र अपरिचित जनों को, जैसे- कार्यालयों, दुकानदारों और कंपनी आदि के कार्य अथवा नियुक्ति हेतु लिखे जाते हैं।

    2. पूरा पत्र पढ़ने व समझने के बाद मंजूषा के शब्दों को पढ़ना व समझना चाहिए।

    3. जब शब्दों के अर्थ समझ आ जाएँ, तभी पत्र के रिक्तस्थानों की पूर्ति करनी चाहिए।

    4. सबसे पहले पत्र के सबसे उपर के एक रिक्त स्थान और उसके बाद पत्र के सबसे नीचे के एक रिक्त स्थान को पूर्ण करने की कोशिश करें। उसके बाद पत्र के सभी रिक्त स्थानों को भरें।

    5. इस तरह से पत्र पूर्ति पूर्णतया शुद्ध होगी।

    उदाहरण 

    1. स्वपितरं प्रति लिखितम् अधः पत्रं मञ्जूषाप्रदत्तशब्दैः पूरयित्वा पुनःलिखित –
    (1/2 X 10 = 5)

    इसका अर्थ हुआ कि आपको अपने पिता को लिखे गए निम्नलिखित पत्र को आपको मञ्जूषा की सहायता से पूरा करना है और अपनी उत्तर पुस्तिका पर दोबारा लिखना है।

    (इस पत्र में आपको हर एक रिक्त स्थान के लिए आधा अंक निर्धारित होता है अर्थात पूरे प्रश्न के पांच अंक होते हैं और यदि आप इस प्रश्न में शब्दों को सही जगह रख दें तो यहाँ आपके अंक कटने की सम्भावना बिलकुल नहीं होती क्योंकि आपको केवल मञ्जूषा से जैसे के तैसे शब्दों को लिखना होता है।)
    (आपको इस तरह से पत्र दिया होता है )

    गोदवरीछात्रावासात् 
    दिल्लीतः
    दिनाङ्कः …………..

    माननीया: पितृवर्याः !
    सादरं (i)……………..

    अत्र कुशलं तत्राप्यस्तु। मम (ii)………………..समाप्ता। परिक्षापत्राणि अतिशोभनानि जातानि। परिक्षा परिणामश्च (iii)……………….प्रथमसप्ताहे उद्घोषयिष्यते। अत्रान्तरे, अस्माकं विद्यालयस्य (iv)…………………… अस्मान् शैक्षनिकभ्रमणाय मुम्बईतः नातिदूरे एकस्मिन् (v)……………..स्थिताम् एलोरा-गुहां प्रति (vi)……………….। अत्र प्राचिनानि शिवमन्दिराणि सन्ति। अहमपि तत्र गन्तुम् (vii)……………………..। एतदर्थम् अस्माभिः (viii)……………. रुप्यकाणि दातव्यानि सन्ति। कृपया (ix)……………………उपर्युक्तां राशिं संप्रेष्य माम् अनुगृहीतां कुर्वन्तु। गृहे सर्वेभ्यः मम (x) ………………….. 
    निवेदनीयः।
    भवतां प्रियपुत्री
    मदालसा
    मञ्जूषा –
    (प्रणामाञ्जलि, अध्यापकाः, धनादेशद्वारा, पञ्चशतम्, द्वीपे, इच्छामि, नेष्यन्ति, प्रणमामि, आगामिमासस्य, अर्धवार्षिकपरिक्षा)

    उत्तर:
    (i) प्रणमामि
    (ii) अर्धवार्षिकपरिक्षा
    (iii) आगामिमासस्य
    (iv) अध्यापकाः
    (v) द्वीपे
    (vi) नेष्यन्ति
    (vii) इच्छामि
    (viii) पञ्चशतम्
    (ix) धनादेशद्वारा
    (x) प्रणामाञ्जलि

    More resources for class 10:

    Chapterwise NCERT Solutions For Class 10 Science

    CBSE Class 10 Science Chapterwise Notes

    Chapterwise NCERT Solutions For Class 10 Social Science

    CBSE Class 10 Social Science Chapterwise Notes

    Chapterwise NCERT Solutions For Class 10 Sanskrit

    CBSE Class 10 Sanskrit Chapterwise Summary

    Chapterwise NCERT Solutions For Class 10 English

    CBSE Class 10 English - First Flight Poem Summaries

    2.मित्रं प्रति अधोलिखितम् पत्रं मञ्जूषा -प्रदत्तशब्दैः पूरीयत्वा पुनः लिखत।
    (1/2 X 10 = 5)
    (इसका अर्थ हुआ कि आपको मित्र को लिखे गए निम्नलिखित पत्र को मञ्जूषा की सहायता से पूरा करना है और अपनी उत्तर पुस्तिका पर दोबारा लिखना है।)

    सरस्वती -छात्रावासः।
    दिल्लीतः
    तिथिः …………….
    प्रियं मित्र। (i)……………..
    सस्नेहं नमः।

    अत्र कुशलं तत्रास्तु गतसप्ताहे अस्माकं (ii)…………….. संस्कृतसम्भाषण -शिबिरम् (iii)………………. आसीत्। चतुर्दशदिनानि यावत् वयं संस्कृत – संभाषणस्य (iv)……………….. अकुर्म । तत्र एकस्याः लघुनाटिकायाः (v)……………….. अपि अभवत्। अहं तु विदूषकस्य (vi)……………. कृतवान्। सर्वे जनाः हसित्वा हसित्वा (vii)…………….. अकुर्वन्। अहम् इदानी सर्वदा संस्कृतेन एव (viii)…………………..। भवान् अपि संस्कृतेन संभाषणस्य अभ्यासं (ix) …………..। पितरौ (x)………………….मम प्रणामाञ्जलिं निवेदयतु।

    भवतः मित्रम् ,
    रवीन्द्रः।

    मञ्जूषा –
    (अभिनयम् ,अभ्यासम् ,प्रति ,विद्यालये ,मञ्चनम् ,आयोजितम् ,करतलध्वनिम् ,वदामि ,रमेश ! ,करोतु)

    उत्तर:
    (i) रमेश !
    (ii) विद्यालय
    (iii) आयोजितम्
    (iv) अभ्यासम्
    (v) मञ्चनम
    (vi) अभिनयम
    (vii) करतलध्वनिम्
    (viii) वदामि
    (ix) करोतु
    (x) प्रति
    3. सुकन्या कोलकातानगरे छात्रावासे निवसति। सा विद्यालयतः शैक्षिकभ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतद. र्थम् अनुमतिं राशिं च प्राप्तुं सा नवदिल्लीस्थं पितरं प्रति पत्रम् एकं लिखति। मञ्जूषातः पदानि विचित्य पत्रे रिक्तस्थानानि पूरयन्तु।

    छात्रावासः
    राजकीयः विद्यालयः
    (i)_________

    तिथिः 25-2-20XX
    माननीयाः (ii)__________,

    सादरं प्रणमामि।

    भवतः पत्रं प्राप्तम्। मम (iii)_________ परीक्षा समाप्ता। परीक्षापत्राणि अतिशोभनानि जातानि। यावत् परीक्षापरिणामः न आगच्छति तावत् आगामिमासस्य प्रथमसप्ताहे (iv)_________ विद्यालयस्य अध्यापिकाः अस्मान् शैक्षिक भ्रमणाय (v)_________ नेष्यन्ति। अहम् अपि ताभिः (vi)_________ गन्तुम् इच्छामि। एतदर्थम् मया कक्षाध्यापिकायै (vii)_________ रूप्यकाणि दातव्यानि सन्ति। अतः यदि अनुमतिः (viii)_________ तर्हि अहम् अपि गच्छेयम्। ज्ञानवर्धनार्थम् एतत् अतिरिच्य अवसरं च पश्यामि। अतः कृपया उपर्युक्तां राशिं प्रेषयित्वा माम् अनुगृहीतां कुर्वन्तु।
    सर्वेभ्यः मम (ix)_________ निवेदनीयाः।

    भवतां प्रिया (x)_________

    सुकन्या
    मञ्जूषाः- 
    (प्रणामाः, सह, कोलकातातः, स्यात्, पञ्चशतम्, पितृवर्याः, 110019, भुवनेश्वरम्, प्रथमसत्रीया, मम, पुत्री)
    उत्तर:
    (i) कोलकातातः, 
    (ii) पितृवर्याः, 
    (iii) प्रथमसत्रीया, 
    (iv) मम, 
    (v) भुवनेश्वरम्, 
    (vi) पञ्चशतम्,
    (vii) स्यात्, 
    (viii) प्रणामाः, 
    (ix) पुत्री, 
    (x) 110019

    4.अस्वस्थतायाः हेतोः दिनद्वयस्य अवकाशार्थम् प्रधानाचार्य प्रति लिखिते प्रार्थनापत्रे मजूषायाः पदानि चित्वा रिक्तस्थानानि पूरयत-

    परीक्षाभवनम्
    आदरणीयाः (i)________।
    विषय- अवकाशप्राप्तये निवेदनम्।

    सविनयं (ii)________ अस्ति यत् अहं (iii)________ आक्रान्तः अस्मि। एतस्मात् कारणात् विद्यालयम् आगन्तुम् (iv)________ अस्मि। अतः मह्यम् (v)________ अवकाशं प्रदाय (vi)________ अनुगृह्णन्तु। एतयोः दिवसयोः अध्ययनस्य या (vii)________ भविष्यति ताम् (viii)________ यतिष्ये। (ix)________

    भवदीयः
    शिष्यः
    क, ख, ग
    तिथिः (x)________
    मञ्जूषा- 
    (दूरीकर्तुम्, हानिः, धन्यवादः, दिनद्वयस्य, प्रधानाचार्याः, असमर्थः, माम्, तीव्रज्वरेण, निवेदनम्, 20-8-20…)
    उत्तर:
    (i) प्रधानाचार्याः, 
    (ii) निवेदनम्, 
    (iii) तीव्रज्वरेण, 
    (iv) असमर्थः, 
    (v) दिनद्वयस्य, 
    (vi) माम्, 
    (vii) हानिः, 
    (viii) दूरीकर्तुम्, 
    (ix) धन्यवादः, 
    (x) 20-8-20….

    Previous Post Next Post