Sanskrit Class 10 Chapter 5 जननी तुल्यवत्सला NCERT Solutions



प्रश्न 1.
एकपदेन उतरं लिखत
(क) वृषभः दीनः इति जानन्नपि कः तं नुद्यमानः आसीत्?
(ख) वृषभः कुत्र पपात?
(ग) दुर्बले सुते कस्याः अधिका कृपा भवति?
(घ) कयोः एकः शरीरेण दुर्बलः आसीत्?
(ङ) चण्डवातेन मेघरवैश्च सह कः समजायत?

उत्तर:

(क) कृषक:
(ख) क्षेत्रे
(ग) मातुः
(घ) बलीवर्दयोः
(ङ) प्रवर्षः

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत
(क) कृषक: किं करोति स्म?
(ख) माता सुरभिः किमर्थम् अश्रूणि मुञ्चति स्म?
(ग) सुरभिः इन्द्रस्य प्रश्नस्य किमुत्तरं ददाति?
(घ) मातुः अधिका कृपा कस्मिन् भवति?
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं किं कृतवान्?
(च) जननी कीदृशी भवति?
(छ) पाठेऽस्मिन् कयोः संवादः विद्यते?

उत्तर:

(क) कृषक: बलीवर्दाभ्यां क्षेत्रकर्षणं करोति स्म।
(ख) भूमौ पतिते स्वपुत्रं दृष्ट्वा माता सुरभिः अश्रूणि मुञ्चति स्म।
(ग) सुरभिः इन्द्रस्य प्रश्नस्य उत्तरम् ददाति यत् सा स्वपुत्रस्य दैन्यं दृष्ट्वा रोदिति।
(घ) मातुः अधिका कृपा दीने पुत्रे भवति।
(ङ) इन्द्रः दुर्बलवृषभस्य कष्टानि अपाकर्तुं अतिवृष्टिः कृतवान्।
(च) जननी तुल्यवत्सल्या भवति।
(छ) अस्मिन् पाठे इन्द्रस्य सुरभेः च संवादः विद्यते।

प्रश्न 3.
‘क’ स्तम्भे दत्तानां पदानां मेलनं ‘ख’ स्तम्भे दत्तैः समानार्थकपदैः कुरुत
‘क’ स्तम्भ — ‘ख’ स्तम्भ

(क) कृच्छ्रेण — (i) वृषभः
(ख) चक्षुर्ध्याम् — (ii) वासवः
(ग) जवेन — (iii) नेत्राभ्याम्
(घ) इन्द्रः — (iv) अचिरम्
(ङ) पुत्राः — (v) द्रुतगत्या
(च) शीघ्रम् –(vi) काठिन्येन
(छ) बलीवर्दः — (vii) सुताः

उत्तर:

‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) कृच्छ्रेण — (i) काठिन्येन
(ख) चक्षुाम् — (ii) नेत्राभ्याम्
(ग) जवेन — (iii) द्रुतगत्या
(घ) इन्द्रः — (iv) वासवः
(ङ) पुत्राः — (v) सुताः
(च) शीघ्रम् — (vi) अचिरम्
(छ) बलीवर्दः — (vii) वृषभः

प्रश्न 4.
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत
(क) सः कृच्छ्रेण भारम् उद्वहति।
(ख) सुराधिपः ताम् अपृच्छत्।
(ग) अयम् अन्येभ्यो दुर्बलः।
(घ) धेनूनाम् माता सुरभिः आसीत्।
(ङ) सहस्राधिकेषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्।

प्रश्नाः

(क) सः कथम् भारम् उद्वहति?
(ख) कः ताम् अपृच्छत्?
(ग) अयम् केभ्यः दुर्बलः?
(घ) कस्याम् माता सुरभिः आसीत्?
(ङ) कतिषु पुत्रेषु सत्स्वपि सा दु:खी आसीत्?

प्रश्न 5.
रेखांकितपदे यथास्थानं सन्धि विच्छेद वा कुरुत
(क) कृषकः क्षेत्रकर्षणं कुर्वन् + आसीत्
(ख) तयोरेकः वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः न + उत्थितः।।
(घ) सत्स्वपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
(ङ) तथा + अपि + अहम् + एतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहूनि + अपत्यानि सन्ति।
(छ) सर्वत्र जलोपप्लवः सञ्जातः।

उत्तर:
(क) कृषक: क्षेत्रकर्षणं कुर्वन्नासीत्।
(ख) तयोः + एकः वृषभः दुर्बलः आसीत्।
(ग) तथापि वृषः नोत्थितः।
(घ) सत्सु + अपि बहुषु पुत्रेषु अस्मिन् वात्सल्यं कथम्?
(ङ) तथाप्यहमेतस्मिन् स्नेहम् अनुभवामि।
(च) मे बहून्यपत्यानि सन्ति।
(छ) सर्वत्र जल + उपप्लवः सञ्जातः।

प्रश्न 6.
अधोलिखितेषु वाक्येषु रेखांकितसर्वनामपदं कस्मै प्रयुक्तम्
(क) सा च अवदत् भो वासव! अहम् भृशं दुःखिता अस्मि।
(ख) पुत्रस्य दैन्यं दृष्ट्वा अहम् रोदिमि।
(ग) सः दीनः इति जानन् अपि कृषकः तं पीडयति।
(घ) मे बहूनि अपत्यानि सन्ति।
(ङ) सः च ताम् एवम् असान्त्वयत्।
(च) सहस्रेषु पुत्रेषु सत्स्वपि तव अस्मिन् प्रीतिः अस्ति।

उत्तर:

(क) सा — सुरभ्यै
(ख) अहम् — सुरभ्यै
(ग) सः — वृषभाय
(घ) मे — सुरभ्यै
(ङ) सः — इन्द्राय
(च) तव — सुरभ्यै

प्रश्न 7.
‘क’ स्तम्भे विशेषणपदं लिखितम्, ‘ख’ स्तम्भे पुनः विशेष्यपदम्। तयोः मेलनं कुरुत
“क’ स्तम्भ — ‘ख’ स्तम्भ
(क) कश्चित् — (i) वृषभम्
(ख) दुर्बलम् — (ii) कृपा
(ग) क्रुद्धः — (iii) कृषीवलः
(घ) सहस्राधिकेषु — (iv) आखण्डलः
(ङ) अभ्यधिका — (v) जननी
(च) विस्मितः — (vi) पुत्रेषु
(छ) तुल्यवत्सला — (vii) कृषक:

उत्तर:

‘क’ स्तम्भ — ‘ख’ स्तम्भ
(क) कश्चित् — (i) कृषक:
(ख) दुर्बलम् — (ii) वृषभम्
(ग) क्रुद्धः — (iii) कृषीवलः
(घ) सहस्राधिकेषु — (iv) पुत्रेषु
(ङ) अभ्यधिका — (v) कृपा
(च) विस्मितः — (vi) आखण्डल:
(छ) तुल्यवत्सला — (vii) जननी


Previous Post Next Post